Declension table of ?bhayapratīkāra

Deva

MasculineSingularDualPlural
Nominativebhayapratīkāraḥ bhayapratīkārau bhayapratīkārāḥ
Vocativebhayapratīkāra bhayapratīkārau bhayapratīkārāḥ
Accusativebhayapratīkāram bhayapratīkārau bhayapratīkārān
Instrumentalbhayapratīkāreṇa bhayapratīkārābhyām bhayapratīkāraiḥ bhayapratīkārebhiḥ
Dativebhayapratīkārāya bhayapratīkārābhyām bhayapratīkārebhyaḥ
Ablativebhayapratīkārāt bhayapratīkārābhyām bhayapratīkārebhyaḥ
Genitivebhayapratīkārasya bhayapratīkārayoḥ bhayapratīkārāṇām
Locativebhayapratīkāre bhayapratīkārayoḥ bhayapratīkāreṣu

Compound bhayapratīkāra -

Adverb -bhayapratīkāram -bhayapratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria