Declension table of ?bhayapradāyinī

Deva

FeminineSingularDualPlural
Nominativebhayapradāyinī bhayapradāyinyau bhayapradāyinyaḥ
Vocativebhayapradāyini bhayapradāyinyau bhayapradāyinyaḥ
Accusativebhayapradāyinīm bhayapradāyinyau bhayapradāyinīḥ
Instrumentalbhayapradāyinyā bhayapradāyinībhyām bhayapradāyinībhiḥ
Dativebhayapradāyinyai bhayapradāyinībhyām bhayapradāyinībhyaḥ
Ablativebhayapradāyinyāḥ bhayapradāyinībhyām bhayapradāyinībhyaḥ
Genitivebhayapradāyinyāḥ bhayapradāyinyoḥ bhayapradāyinīnām
Locativebhayapradāyinyām bhayapradāyinyoḥ bhayapradāyinīṣu

Compound bhayapradāyini - bhayapradāyinī -

Adverb -bhayapradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria