Declension table of ?bhayanimīlitākṣā

Deva

FeminineSingularDualPlural
Nominativebhayanimīlitākṣā bhayanimīlitākṣe bhayanimīlitākṣāḥ
Vocativebhayanimīlitākṣe bhayanimīlitākṣe bhayanimīlitākṣāḥ
Accusativebhayanimīlitākṣām bhayanimīlitākṣe bhayanimīlitākṣāḥ
Instrumentalbhayanimīlitākṣayā bhayanimīlitākṣābhyām bhayanimīlitākṣābhiḥ
Dativebhayanimīlitākṣāyai bhayanimīlitākṣābhyām bhayanimīlitākṣābhyaḥ
Ablativebhayanimīlitākṣāyāḥ bhayanimīlitākṣābhyām bhayanimīlitākṣābhyaḥ
Genitivebhayanimīlitākṣāyāḥ bhayanimīlitākṣayoḥ bhayanimīlitākṣāṇām
Locativebhayanimīlitākṣāyām bhayanimīlitākṣayoḥ bhayanimīlitākṣāsu

Adverb -bhayanimīlitākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria