Declension table of ?bhayanimīlitākṣa

Deva

NeuterSingularDualPlural
Nominativebhayanimīlitākṣam bhayanimīlitākṣe bhayanimīlitākṣāṇi
Vocativebhayanimīlitākṣa bhayanimīlitākṣe bhayanimīlitākṣāṇi
Accusativebhayanimīlitākṣam bhayanimīlitākṣe bhayanimīlitākṣāṇi
Instrumentalbhayanimīlitākṣeṇa bhayanimīlitākṣābhyām bhayanimīlitākṣaiḥ
Dativebhayanimīlitākṣāya bhayanimīlitākṣābhyām bhayanimīlitākṣebhyaḥ
Ablativebhayanimīlitākṣāt bhayanimīlitākṣābhyām bhayanimīlitākṣebhyaḥ
Genitivebhayanimīlitākṣasya bhayanimīlitākṣayoḥ bhayanimīlitākṣāṇām
Locativebhayanimīlitākṣe bhayanimīlitākṣayoḥ bhayanimīlitākṣeṣu

Compound bhayanimīlitākṣa -

Adverb -bhayanimīlitākṣam -bhayanimīlitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria