Declension table of ?bhayanimīlitākṣa

Deva

MasculineSingularDualPlural
Nominativebhayanimīlitākṣaḥ bhayanimīlitākṣau bhayanimīlitākṣāḥ
Vocativebhayanimīlitākṣa bhayanimīlitākṣau bhayanimīlitākṣāḥ
Accusativebhayanimīlitākṣam bhayanimīlitākṣau bhayanimīlitākṣān
Instrumentalbhayanimīlitākṣeṇa bhayanimīlitākṣābhyām bhayanimīlitākṣaiḥ bhayanimīlitākṣebhiḥ
Dativebhayanimīlitākṣāya bhayanimīlitākṣābhyām bhayanimīlitākṣebhyaḥ
Ablativebhayanimīlitākṣāt bhayanimīlitākṣābhyām bhayanimīlitākṣebhyaḥ
Genitivebhayanimīlitākṣasya bhayanimīlitākṣayoḥ bhayanimīlitākṣāṇām
Locativebhayanimīlitākṣe bhayanimīlitākṣayoḥ bhayanimīlitākṣeṣu

Compound bhayanimīlitākṣa -

Adverb -bhayanimīlitākṣam -bhayanimīlitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria