Declension table of ?bhayanāśin

Deva

NeuterSingularDualPlural
Nominativebhayanāśi bhayanāśinī bhayanāśīni
Vocativebhayanāśin bhayanāśi bhayanāśinī bhayanāśīni
Accusativebhayanāśi bhayanāśinī bhayanāśīni
Instrumentalbhayanāśinā bhayanāśibhyām bhayanāśibhiḥ
Dativebhayanāśine bhayanāśibhyām bhayanāśibhyaḥ
Ablativebhayanāśinaḥ bhayanāśibhyām bhayanāśibhyaḥ
Genitivebhayanāśinaḥ bhayanāśinoḥ bhayanāśinām
Locativebhayanāśini bhayanāśinoḥ bhayanāśiṣu

Compound bhayanāśi -

Adverb -bhayanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria