Declension table of ?bhayanāśin

Deva

MasculineSingularDualPlural
Nominativebhayanāśī bhayanāśinau bhayanāśinaḥ
Vocativebhayanāśin bhayanāśinau bhayanāśinaḥ
Accusativebhayanāśinam bhayanāśinau bhayanāśinaḥ
Instrumentalbhayanāśinā bhayanāśibhyām bhayanāśibhiḥ
Dativebhayanāśine bhayanāśibhyām bhayanāśibhyaḥ
Ablativebhayanāśinaḥ bhayanāśibhyām bhayanāśibhyaḥ
Genitivebhayanāśinaḥ bhayanāśinoḥ bhayanāśinām
Locativebhayanāśini bhayanāśinoḥ bhayanāśiṣu

Compound bhayanāśi -

Adverb -bhayanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria