Declension table of ?bhayanāśanā

Deva

FeminineSingularDualPlural
Nominativebhayanāśanā bhayanāśane bhayanāśanāḥ
Vocativebhayanāśane bhayanāśane bhayanāśanāḥ
Accusativebhayanāśanām bhayanāśane bhayanāśanāḥ
Instrumentalbhayanāśanayā bhayanāśanābhyām bhayanāśanābhiḥ
Dativebhayanāśanāyai bhayanāśanābhyām bhayanāśanābhyaḥ
Ablativebhayanāśanāyāḥ bhayanāśanābhyām bhayanāśanābhyaḥ
Genitivebhayanāśanāyāḥ bhayanāśanayoḥ bhayanāśanānām
Locativebhayanāśanāyām bhayanāśanayoḥ bhayanāśanāsu

Adverb -bhayanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria