Declension table of ?bhayamāna

Deva

MasculineSingularDualPlural
Nominativebhayamānaḥ bhayamānau bhayamānāḥ
Vocativebhayamāna bhayamānau bhayamānāḥ
Accusativebhayamānam bhayamānau bhayamānān
Instrumentalbhayamānena bhayamānābhyām bhayamānaiḥ bhayamānebhiḥ
Dativebhayamānāya bhayamānābhyām bhayamānebhyaḥ
Ablativebhayamānāt bhayamānābhyām bhayamānebhyaḥ
Genitivebhayamānasya bhayamānayoḥ bhayamānānām
Locativebhayamāne bhayamānayoḥ bhayamāneṣu

Compound bhayamāna -

Adverb -bhayamānam -bhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria