Declension table of ?bhayakṛt

Deva

MasculineSingularDualPlural
Nominativebhayakṛt bhayakṛtau bhayakṛtaḥ
Vocativebhayakṛt bhayakṛtau bhayakṛtaḥ
Accusativebhayakṛtam bhayakṛtau bhayakṛtaḥ
Instrumentalbhayakṛtā bhayakṛdbhyām bhayakṛdbhiḥ
Dativebhayakṛte bhayakṛdbhyām bhayakṛdbhyaḥ
Ablativebhayakṛtaḥ bhayakṛdbhyām bhayakṛdbhyaḥ
Genitivebhayakṛtaḥ bhayakṛtoḥ bhayakṛtām
Locativebhayakṛti bhayakṛtoḥ bhayakṛtsu

Compound bhayakṛt -

Adverb -bhayakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria