Declension table of ?bhayajāta

Deva

MasculineSingularDualPlural
Nominativebhayajātaḥ bhayajātau bhayajātāḥ
Vocativebhayajāta bhayajātau bhayajātāḥ
Accusativebhayajātam bhayajātau bhayajātān
Instrumentalbhayajātena bhayajātābhyām bhayajātaiḥ bhayajātebhiḥ
Dativebhayajātāya bhayajātābhyām bhayajātebhyaḥ
Ablativebhayajātāt bhayajātābhyām bhayajātebhyaḥ
Genitivebhayajātasya bhayajātayoḥ bhayajātānām
Locativebhayajāte bhayajātayoḥ bhayajāteṣu

Compound bhayajāta -

Adverb -bhayajātam -bhayajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria