Declension table of ?bhayaikapravaṇa

Deva

NeuterSingularDualPlural
Nominativebhayaikapravaṇam bhayaikapravaṇe bhayaikapravaṇāni
Vocativebhayaikapravaṇa bhayaikapravaṇe bhayaikapravaṇāni
Accusativebhayaikapravaṇam bhayaikapravaṇe bhayaikapravaṇāni
Instrumentalbhayaikapravaṇena bhayaikapravaṇābhyām bhayaikapravaṇaiḥ
Dativebhayaikapravaṇāya bhayaikapravaṇābhyām bhayaikapravaṇebhyaḥ
Ablativebhayaikapravaṇāt bhayaikapravaṇābhyām bhayaikapravaṇebhyaḥ
Genitivebhayaikapravaṇasya bhayaikapravaṇayoḥ bhayaikapravaṇānām
Locativebhayaikapravaṇe bhayaikapravaṇayoḥ bhayaikapravaṇeṣu

Compound bhayaikapravaṇa -

Adverb -bhayaikapravaṇam -bhayaikapravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria