Declension table of ?bhayahetu

Deva

MasculineSingularDualPlural
Nominativebhayahetuḥ bhayahetū bhayahetavaḥ
Vocativebhayaheto bhayahetū bhayahetavaḥ
Accusativebhayahetum bhayahetū bhayahetūn
Instrumentalbhayahetunā bhayahetubhyām bhayahetubhiḥ
Dativebhayahetave bhayahetubhyām bhayahetubhyaḥ
Ablativebhayahetoḥ bhayahetubhyām bhayahetubhyaḥ
Genitivebhayahetoḥ bhayahetvoḥ bhayahetūnām
Locativebhayahetau bhayahetvoḥ bhayahetuṣu

Compound bhayahetu -

Adverb -bhayahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria