Declension table of ?bhayahāriṇī

Deva

FeminineSingularDualPlural
Nominativebhayahāriṇī bhayahāriṇyau bhayahāriṇyaḥ
Vocativebhayahāriṇi bhayahāriṇyau bhayahāriṇyaḥ
Accusativebhayahāriṇīm bhayahāriṇyau bhayahāriṇīḥ
Instrumentalbhayahāriṇyā bhayahāriṇībhyām bhayahāriṇībhiḥ
Dativebhayahāriṇyai bhayahāriṇībhyām bhayahāriṇībhyaḥ
Ablativebhayahāriṇyāḥ bhayahāriṇībhyām bhayahāriṇībhyaḥ
Genitivebhayahāriṇyāḥ bhayahāriṇyoḥ bhayahāriṇīnām
Locativebhayahāriṇyām bhayahāriṇyoḥ bhayahāriṇīṣu

Compound bhayahāriṇi - bhayahāriṇī -

Adverb -bhayahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria