Declension table of ?bhayadruta

Deva

NeuterSingularDualPlural
Nominativebhayadrutam bhayadrute bhayadrutāni
Vocativebhayadruta bhayadrute bhayadrutāni
Accusativebhayadrutam bhayadrute bhayadrutāni
Instrumentalbhayadrutena bhayadrutābhyām bhayadrutaiḥ
Dativebhayadrutāya bhayadrutābhyām bhayadrutebhyaḥ
Ablativebhayadrutāt bhayadrutābhyām bhayadrutebhyaḥ
Genitivebhayadrutasya bhayadrutayoḥ bhayadrutānām
Locativebhayadrute bhayadrutayoḥ bhayadruteṣu

Compound bhayadruta -

Adverb -bhayadrutam -bhayadrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria