Declension table of ?bhayadhana

Deva

MasculineSingularDualPlural
Nominativebhayadhanaḥ bhayadhanau bhayadhanāḥ
Vocativebhayadhana bhayadhanau bhayadhanāḥ
Accusativebhayadhanam bhayadhanau bhayadhanān
Instrumentalbhayadhanena bhayadhanābhyām bhayadhanaiḥ bhayadhanebhiḥ
Dativebhayadhanāya bhayadhanābhyām bhayadhanebhyaḥ
Ablativebhayadhanāt bhayadhanābhyām bhayadhanebhyaḥ
Genitivebhayadhanasya bhayadhanayoḥ bhayadhanānām
Locativebhayadhane bhayadhanayoḥ bhayadhaneṣu

Compound bhayadhana -

Adverb -bhayadhanam -bhayadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria