Declension table of ?bhayadāyin

Deva

NeuterSingularDualPlural
Nominativebhayadāyi bhayadāyinī bhayadāyīni
Vocativebhayadāyin bhayadāyi bhayadāyinī bhayadāyīni
Accusativebhayadāyi bhayadāyinī bhayadāyīni
Instrumentalbhayadāyinā bhayadāyibhyām bhayadāyibhiḥ
Dativebhayadāyine bhayadāyibhyām bhayadāyibhyaḥ
Ablativebhayadāyinaḥ bhayadāyibhyām bhayadāyibhyaḥ
Genitivebhayadāyinaḥ bhayadāyinoḥ bhayadāyinām
Locativebhayadāyini bhayadāyinoḥ bhayadāyiṣu

Compound bhayadāyi -

Adverb -bhayadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria