Declension table of ?bhayacaurya

Deva

NeuterSingularDualPlural
Nominativebhayacauryam bhayacaurye bhayacauryāṇi
Vocativebhayacaurya bhayacaurye bhayacauryāṇi
Accusativebhayacauryam bhayacaurye bhayacauryāṇi
Instrumentalbhayacauryeṇa bhayacauryābhyām bhayacauryaiḥ
Dativebhayacauryāya bhayacauryābhyām bhayacauryebhyaḥ
Ablativebhayacauryāt bhayacauryābhyām bhayacauryebhyaḥ
Genitivebhayacauryasya bhayacauryayoḥ bhayacauryāṇām
Locativebhayacaurye bhayacauryayoḥ bhayacauryeṣu

Compound bhayacaurya -

Adverb -bhayacauryam -bhayacauryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria