Declension table of ?bhayabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativebhayabrāhmaṇaḥ bhayabrāhmaṇau bhayabrāhmaṇāḥ
Vocativebhayabrāhmaṇa bhayabrāhmaṇau bhayabrāhmaṇāḥ
Accusativebhayabrāhmaṇam bhayabrāhmaṇau bhayabrāhmaṇān
Instrumentalbhayabrāhmaṇena bhayabrāhmaṇābhyām bhayabrāhmaṇaiḥ bhayabrāhmaṇebhiḥ
Dativebhayabrāhmaṇāya bhayabrāhmaṇābhyām bhayabrāhmaṇebhyaḥ
Ablativebhayabrāhmaṇāt bhayabrāhmaṇābhyām bhayabrāhmaṇebhyaḥ
Genitivebhayabrāhmaṇasya bhayabrāhmaṇayoḥ bhayabrāhmaṇānām
Locativebhayabrāhmaṇe bhayabrāhmaṇayoḥ bhayabrāhmaṇeṣu

Compound bhayabrāhmaṇa -

Adverb -bhayabrāhmaṇam -bhayabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria