Declension table of bhayāvaha

Deva

NeuterSingularDualPlural
Nominativebhayāvaham bhayāvahe bhayāvahāni
Vocativebhayāvaha bhayāvahe bhayāvahāni
Accusativebhayāvaham bhayāvahe bhayāvahāni
Instrumentalbhayāvahena bhayāvahābhyām bhayāvahaiḥ
Dativebhayāvahāya bhayāvahābhyām bhayāvahebhyaḥ
Ablativebhayāvahāt bhayāvahābhyām bhayāvahebhyaḥ
Genitivebhayāvahasya bhayāvahayoḥ bhayāvahānām
Locativebhayāvahe bhayāvahayoḥ bhayāvaheṣu

Compound bhayāvaha -

Adverb -bhayāvaham -bhayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria