Declension table of bhayāvaha

Deva

MasculineSingularDualPlural
Nominativebhayāvahaḥ bhayāvahau bhayāvahāḥ
Vocativebhayāvaha bhayāvahau bhayāvahāḥ
Accusativebhayāvaham bhayāvahau bhayāvahān
Instrumentalbhayāvahena bhayāvahābhyām bhayāvahaiḥ bhayāvahebhiḥ
Dativebhayāvahāya bhayāvahābhyām bhayāvahebhyaḥ
Ablativebhayāvahāt bhayāvahābhyām bhayāvahebhyaḥ
Genitivebhayāvahasya bhayāvahayoḥ bhayāvahānām
Locativebhayāvahe bhayāvahayoḥ bhayāvaheṣu

Compound bhayāvaha -

Adverb -bhayāvaham -bhayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria