Declension table of bhayātura

Deva

NeuterSingularDualPlural
Nominativebhayāturam bhayāture bhayāturāṇi
Vocativebhayātura bhayāture bhayāturāṇi
Accusativebhayāturam bhayāture bhayāturāṇi
Instrumentalbhayātureṇa bhayāturābhyām bhayāturaiḥ
Dativebhayāturāya bhayāturābhyām bhayāturebhyaḥ
Ablativebhayāturāt bhayāturābhyām bhayāturebhyaḥ
Genitivebhayāturasya bhayāturayoḥ bhayāturāṇām
Locativebhayāture bhayāturayoḥ bhayātureṣu

Compound bhayātura -

Adverb -bhayāturam -bhayāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria