Declension table of ?bhayātīsāra

Deva

MasculineSingularDualPlural
Nominativebhayātīsāraḥ bhayātīsārau bhayātīsārāḥ
Vocativebhayātīsāra bhayātīsārau bhayātīsārāḥ
Accusativebhayātīsāram bhayātīsārau bhayātīsārān
Instrumentalbhayātīsāreṇa bhayātīsārābhyām bhayātīsāraiḥ bhayātīsārebhiḥ
Dativebhayātīsārāya bhayātīsārābhyām bhayātīsārebhyaḥ
Ablativebhayātīsārāt bhayātīsārābhyām bhayātīsārebhyaḥ
Genitivebhayātīsārasya bhayātīsārayoḥ bhayātīsārāṇām
Locativebhayātīsāre bhayātīsārayoḥ bhayātīsāreṣu

Compound bhayātīsāra -

Adverb -bhayātīsāram -bhayātīsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria