Declension table of ?bhayārta

Deva

MasculineSingularDualPlural
Nominativebhayārtaḥ bhayārtau bhayārtāḥ
Vocativebhayārta bhayārtau bhayārtāḥ
Accusativebhayārtam bhayārtau bhayārtān
Instrumentalbhayārtena bhayārtābhyām bhayārtaiḥ bhayārtebhiḥ
Dativebhayārtāya bhayārtābhyām bhayārtebhyaḥ
Ablativebhayārtāt bhayārtābhyām bhayārtebhyaḥ
Genitivebhayārtasya bhayārtayoḥ bhayārtānām
Locativebhayārte bhayārtayoḥ bhayārteṣu

Compound bhayārta -

Adverb -bhayārtam -bhayārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria