Declension table of ?bhayānvitā

Deva

FeminineSingularDualPlural
Nominativebhayānvitā bhayānvite bhayānvitāḥ
Vocativebhayānvite bhayānvite bhayānvitāḥ
Accusativebhayānvitām bhayānvite bhayānvitāḥ
Instrumentalbhayānvitayā bhayānvitābhyām bhayānvitābhiḥ
Dativebhayānvitāyai bhayānvitābhyām bhayānvitābhyaḥ
Ablativebhayānvitāyāḥ bhayānvitābhyām bhayānvitābhyaḥ
Genitivebhayānvitāyāḥ bhayānvitayoḥ bhayānvitānām
Locativebhayānvitāyām bhayānvitayoḥ bhayānvitāsu

Adverb -bhayānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria