Declension table of ?bhayānvita

Deva

NeuterSingularDualPlural
Nominativebhayānvitam bhayānvite bhayānvitāni
Vocativebhayānvita bhayānvite bhayānvitāni
Accusativebhayānvitam bhayānvite bhayānvitāni
Instrumentalbhayānvitena bhayānvitābhyām bhayānvitaiḥ
Dativebhayānvitāya bhayānvitābhyām bhayānvitebhyaḥ
Ablativebhayānvitāt bhayānvitābhyām bhayānvitebhyaḥ
Genitivebhayānvitasya bhayānvitayoḥ bhayānvitānām
Locativebhayānvite bhayānvitayoḥ bhayānviteṣu

Compound bhayānvita -

Adverb -bhayānvitam -bhayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria