Declension table of ?bhayānvita

Deva

MasculineSingularDualPlural
Nominativebhayānvitaḥ bhayānvitau bhayānvitāḥ
Vocativebhayānvita bhayānvitau bhayānvitāḥ
Accusativebhayānvitam bhayānvitau bhayānvitān
Instrumentalbhayānvitena bhayānvitābhyām bhayānvitaiḥ bhayānvitebhiḥ
Dativebhayānvitāya bhayānvitābhyām bhayānvitebhyaḥ
Ablativebhayānvitāt bhayānvitābhyām bhayānvitebhyaḥ
Genitivebhayānvitasya bhayānvitayoḥ bhayānvitānām
Locativebhayānvite bhayānvitayoḥ bhayānviteṣu

Compound bhayānvita -

Adverb -bhayānvitam -bhayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria