Declension table of bhayānakatā

Deva

FeminineSingularDualPlural
Nominativebhayānakatā bhayānakate bhayānakatāḥ
Vocativebhayānakate bhayānakate bhayānakatāḥ
Accusativebhayānakatām bhayānakate bhayānakatāḥ
Instrumentalbhayānakatayā bhayānakatābhyām bhayānakatābhiḥ
Dativebhayānakatāyai bhayānakatābhyām bhayānakatābhyaḥ
Ablativebhayānakatāyāḥ bhayānakatābhyām bhayānakatābhyaḥ
Genitivebhayānakatāyāḥ bhayānakatayoḥ bhayānakatānām
Locativebhayānakatāyām bhayānakatayoḥ bhayānakatāsu

Adverb -bhayānakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria