Declension table of ?bhayālu

Deva

MasculineSingularDualPlural
Nominativebhayāluḥ bhayālū bhayālavaḥ
Vocativebhayālo bhayālū bhayālavaḥ
Accusativebhayālum bhayālū bhayālūn
Instrumentalbhayālunā bhayālubhyām bhayālubhiḥ
Dativebhayālave bhayālubhyām bhayālubhyaḥ
Ablativebhayāloḥ bhayālubhyām bhayālubhyaḥ
Genitivebhayāloḥ bhayālvoḥ bhayālūnām
Locativebhayālau bhayālvoḥ bhayāluṣu

Compound bhayālu -

Adverb -bhayālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria