Declension table of ?bhayākrānta

Deva

NeuterSingularDualPlural
Nominativebhayākrāntam bhayākrānte bhayākrāntāni
Vocativebhayākrānta bhayākrānte bhayākrāntāni
Accusativebhayākrāntam bhayākrānte bhayākrāntāni
Instrumentalbhayākrāntena bhayākrāntābhyām bhayākrāntaiḥ
Dativebhayākrāntāya bhayākrāntābhyām bhayākrāntebhyaḥ
Ablativebhayākrāntāt bhayākrāntābhyām bhayākrāntebhyaḥ
Genitivebhayākrāntasya bhayākrāntayoḥ bhayākrāntānām
Locativebhayākrānte bhayākrāntayoḥ bhayākrānteṣu

Compound bhayākrānta -

Adverb -bhayākrāntam -bhayākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria