Declension table of ?bhayākrānta

Deva

MasculineSingularDualPlural
Nominativebhayākrāntaḥ bhayākrāntau bhayākrāntāḥ
Vocativebhayākrānta bhayākrāntau bhayākrāntāḥ
Accusativebhayākrāntam bhayākrāntau bhayākrāntān
Instrumentalbhayākrāntena bhayākrāntābhyām bhayākrāntaiḥ bhayākrāntebhiḥ
Dativebhayākrāntāya bhayākrāntābhyām bhayākrāntebhyaḥ
Ablativebhayākrāntāt bhayākrāntābhyām bhayākrāntebhyaḥ
Genitivebhayākrāntasya bhayākrāntayoḥ bhayākrāntānām
Locativebhayākrānte bhayākrāntayoḥ bhayākrānteṣu

Compound bhayākrānta -

Adverb -bhayākrāntam -bhayākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria