Declension table of ?bhayābhaya

Deva

NeuterSingularDualPlural
Nominativebhayābhayam bhayābhaye bhayābhayāni
Vocativebhayābhaya bhayābhaye bhayābhayāni
Accusativebhayābhayam bhayābhaye bhayābhayāni
Instrumentalbhayābhayena bhayābhayābhyām bhayābhayaiḥ
Dativebhayābhayāya bhayābhayābhyām bhayābhayebhyaḥ
Ablativebhayābhayāt bhayābhayābhyām bhayābhayebhyaḥ
Genitivebhayābhayasya bhayābhayayoḥ bhayābhayānām
Locativebhayābhaye bhayābhayayoḥ bhayābhayeṣu

Compound bhayābhaya -

Adverb -bhayābhayam -bhayābhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria