Declension table of ?bhayābādhā

Deva

FeminineSingularDualPlural
Nominativebhayābādhā bhayābādhe bhayābādhāḥ
Vocativebhayābādhe bhayābādhe bhayābādhāḥ
Accusativebhayābādhām bhayābādhe bhayābādhāḥ
Instrumentalbhayābādhayā bhayābādhābhyām bhayābādhābhiḥ
Dativebhayābādhāyai bhayābādhābhyām bhayābādhābhyaḥ
Ablativebhayābādhāyāḥ bhayābādhābhyām bhayābādhābhyaḥ
Genitivebhayābādhāyāḥ bhayābādhayoḥ bhayābādhānām
Locativebhayābādhāyām bhayābādhayoḥ bhayābādhāsu

Adverb -bhayābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria