Declension table of ?bhayābādha

Deva

MasculineSingularDualPlural
Nominativebhayābādhaḥ bhayābādhau bhayābādhāḥ
Vocativebhayābādha bhayābādhau bhayābādhāḥ
Accusativebhayābādham bhayābādhau bhayābādhān
Instrumentalbhayābādhena bhayābādhābhyām bhayābādhaiḥ bhayābādhebhiḥ
Dativebhayābādhāya bhayābādhābhyām bhayābādhebhyaḥ
Ablativebhayābādhāt bhayābādhābhyām bhayābādhebhyaḥ
Genitivebhayābādhasya bhayābādhayoḥ bhayābādhānām
Locativebhayābādhe bhayābādhayoḥ bhayābādheṣu

Compound bhayābādha -

Adverb -bhayābādham -bhayābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria