Declension table of ?bhayaṅkarī

Deva

FeminineSingularDualPlural
Nominativebhayaṅkarī bhayaṅkaryau bhayaṅkaryaḥ
Vocativebhayaṅkari bhayaṅkaryau bhayaṅkaryaḥ
Accusativebhayaṅkarīm bhayaṅkaryau bhayaṅkarīḥ
Instrumentalbhayaṅkaryā bhayaṅkarībhyām bhayaṅkarībhiḥ
Dativebhayaṅkaryai bhayaṅkarībhyām bhayaṅkarībhyaḥ
Ablativebhayaṅkaryāḥ bhayaṅkarībhyām bhayaṅkarībhyaḥ
Genitivebhayaṅkaryāḥ bhayaṅkaryoḥ bhayaṅkarīṇām
Locativebhayaṅkaryām bhayaṅkaryoḥ bhayaṅkarīṣu

Compound bhayaṅkari - bhayaṅkarī -

Adverb -bhayaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria