Declension table of bhayaṅkara

Deva

MasculineSingularDualPlural
Nominativebhayaṅkaraḥ bhayaṅkarau bhayaṅkarāḥ
Vocativebhayaṅkara bhayaṅkarau bhayaṅkarāḥ
Accusativebhayaṅkaram bhayaṅkarau bhayaṅkarān
Instrumentalbhayaṅkareṇa bhayaṅkarābhyām bhayaṅkaraiḥ bhayaṅkarebhiḥ
Dativebhayaṅkarāya bhayaṅkarābhyām bhayaṅkarebhyaḥ
Ablativebhayaṅkarāt bhayaṅkarābhyām bhayaṅkarebhyaḥ
Genitivebhayaṅkarasya bhayaṅkarayoḥ bhayaṅkarāṇām
Locativebhayaṅkare bhayaṅkarayoḥ bhayaṅkareṣu

Compound bhayaṅkara -

Adverb -bhayaṅkaram -bhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria