Declension table of bhaya

Deva

MasculineSingularDualPlural
Nominativebhayaḥ bhayau bhayāḥ
Vocativebhaya bhayau bhayāḥ
Accusativebhayam bhayau bhayān
Instrumentalbhayena bhayābhyām bhayaiḥ bhayebhiḥ
Dativebhayāya bhayābhyām bhayebhyaḥ
Ablativebhayāt bhayābhyām bhayebhyaḥ
Genitivebhayasya bhayayoḥ bhayānām
Locativebhaye bhayayoḥ bhayeṣu

Compound bhaya -

Adverb -bhayam -bhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria