Declension table of ?bhavyatā

Deva

FeminineSingularDualPlural
Nominativebhavyatā bhavyate bhavyatāḥ
Vocativebhavyate bhavyate bhavyatāḥ
Accusativebhavyatām bhavyate bhavyatāḥ
Instrumentalbhavyatayā bhavyatābhyām bhavyatābhiḥ
Dativebhavyatāyai bhavyatābhyām bhavyatābhyaḥ
Ablativebhavyatāyāḥ bhavyatābhyām bhavyatābhyaḥ
Genitivebhavyatāyāḥ bhavyatayoḥ bhavyatānām
Locativebhavyatāyām bhavyatayoḥ bhavyatāsu

Adverb -bhavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria