Declension table of ?bhavyamanasā

Deva

FeminineSingularDualPlural
Nominativebhavyamanasā bhavyamanase bhavyamanasāḥ
Vocativebhavyamanase bhavyamanase bhavyamanasāḥ
Accusativebhavyamanasām bhavyamanase bhavyamanasāḥ
Instrumentalbhavyamanasayā bhavyamanasābhyām bhavyamanasābhiḥ
Dativebhavyamanasāyai bhavyamanasābhyām bhavyamanasābhyaḥ
Ablativebhavyamanasāyāḥ bhavyamanasābhyām bhavyamanasābhyaḥ
Genitivebhavyamanasāyāḥ bhavyamanasayoḥ bhavyamanasānām
Locativebhavyamanasāyām bhavyamanasayoḥ bhavyamanasāsu

Adverb -bhavyamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria