Declension table of ?bhavyākṛti

Deva

MasculineSingularDualPlural
Nominativebhavyākṛtiḥ bhavyākṛtī bhavyākṛtayaḥ
Vocativebhavyākṛte bhavyākṛtī bhavyākṛtayaḥ
Accusativebhavyākṛtim bhavyākṛtī bhavyākṛtīn
Instrumentalbhavyākṛtinā bhavyākṛtibhyām bhavyākṛtibhiḥ
Dativebhavyākṛtaye bhavyākṛtibhyām bhavyākṛtibhyaḥ
Ablativebhavyākṛteḥ bhavyākṛtibhyām bhavyākṛtibhyaḥ
Genitivebhavyākṛteḥ bhavyākṛtyoḥ bhavyākṛtīnām
Locativebhavyākṛtau bhavyākṛtyoḥ bhavyākṛtiṣu

Compound bhavyākṛti -

Adverb -bhavyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria