Declension table of bhavitavya

Deva

MasculineSingularDualPlural
Nominativebhavitavyaḥ bhavitavyau bhavitavyāḥ
Vocativebhavitavya bhavitavyau bhavitavyāḥ
Accusativebhavitavyam bhavitavyau bhavitavyān
Instrumentalbhavitavyena bhavitavyābhyām bhavitavyaiḥ bhavitavyebhiḥ
Dativebhavitavyāya bhavitavyābhyām bhavitavyebhyaḥ
Ablativebhavitavyāt bhavitavyābhyām bhavitavyebhyaḥ
Genitivebhavitavyasya bhavitavyayoḥ bhavitavyānām
Locativebhavitavye bhavitavyayoḥ bhavitavyeṣu

Compound bhavitavya -

Adverb -bhavitavyam -bhavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria