Declension table of ?bhavitā

Deva

FeminineSingularDualPlural
Nominativebhavitā bhavite bhavitāḥ
Vocativebhavite bhavite bhavitāḥ
Accusativebhavitām bhavite bhavitāḥ
Instrumentalbhavitayā bhavitābhyām bhavitābhiḥ
Dativebhavitāyai bhavitābhyām bhavitābhyaḥ
Ablativebhavitāyāḥ bhavitābhyām bhavitābhyaḥ
Genitivebhavitāyāḥ bhavitayoḥ bhavitānām
Locativebhavitāyām bhavitayoḥ bhavitāsu

Adverb -bhavitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria