Declension table of ?bhavita

Deva

NeuterSingularDualPlural
Nominativebhavitam bhavite bhavitāni
Vocativebhavita bhavite bhavitāni
Accusativebhavitam bhavite bhavitāni
Instrumentalbhavitena bhavitābhyām bhavitaiḥ
Dativebhavitāya bhavitābhyām bhavitebhyaḥ
Ablativebhavitāt bhavitābhyām bhavitebhyaḥ
Genitivebhavitasya bhavitayoḥ bhavitānām
Locativebhavite bhavitayoḥ bhaviteṣu

Compound bhavita -

Adverb -bhavitam -bhavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria