Declension table of ?bhavita

Deva

MasculineSingularDualPlural
Nominativebhavitaḥ bhavitau bhavitāḥ
Vocativebhavita bhavitau bhavitāḥ
Accusativebhavitam bhavitau bhavitān
Instrumentalbhavitena bhavitābhyām bhavitaiḥ bhavitebhiḥ
Dativebhavitāya bhavitābhyām bhavitebhyaḥ
Ablativebhavitāt bhavitābhyām bhavitebhyaḥ
Genitivebhavitasya bhavitayoḥ bhavitānām
Locativebhavite bhavitayoḥ bhaviteṣu

Compound bhavita -

Adverb -bhavitam -bhavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria