Declension table of ?bhavila

Deva

MasculineSingularDualPlural
Nominativebhavilaḥ bhavilau bhavilāḥ
Vocativebhavila bhavilau bhavilāḥ
Accusativebhavilam bhavilau bhavilān
Instrumentalbhavilena bhavilābhyām bhavilaiḥ bhavilebhiḥ
Dativebhavilāya bhavilābhyām bhavilebhyaḥ
Ablativebhavilāt bhavilābhyām bhavilebhyaḥ
Genitivebhavilasya bhavilayoḥ bhavilānām
Locativebhavile bhavilayoḥ bhavileṣu

Compound bhavila -

Adverb -bhavilam -bhavilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria