Declension table of ?bhavītva

Deva

NeuterSingularDualPlural
Nominativebhavītvam bhavītve bhavītvāni
Vocativebhavītva bhavītve bhavītvāni
Accusativebhavītvam bhavītve bhavītvāni
Instrumentalbhavītvena bhavītvābhyām bhavītvaiḥ
Dativebhavītvāya bhavītvābhyām bhavītvebhyaḥ
Ablativebhavītvāt bhavītvābhyām bhavītvebhyaḥ
Genitivebhavītvasya bhavītvayoḥ bhavītvānām
Locativebhavītve bhavītvayoḥ bhavītveṣu

Compound bhavītva -

Adverb -bhavītvam -bhavītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria