Declension table of ?bhavicāriṇī

Deva

FeminineSingularDualPlural
Nominativebhavicāriṇī bhavicāriṇyau bhavicāriṇyaḥ
Vocativebhavicāriṇi bhavicāriṇyau bhavicāriṇyaḥ
Accusativebhavicāriṇīm bhavicāriṇyau bhavicāriṇīḥ
Instrumentalbhavicāriṇyā bhavicāriṇībhyām bhavicāriṇībhiḥ
Dativebhavicāriṇyai bhavicāriṇībhyām bhavicāriṇībhyaḥ
Ablativebhavicāriṇyāḥ bhavicāriṇībhyām bhavicāriṇībhyaḥ
Genitivebhavicāriṇyāḥ bhavicāriṇyoḥ bhavicāriṇīnām
Locativebhavicāriṇyām bhavicāriṇyoḥ bhavicāriṇīṣu

Compound bhavicāriṇi - bhavicāriṇī -

Adverb -bhavicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria