Declension table of ?bhaviṣyottarapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhaviṣyottarapurāṇam bhaviṣyottarapurāṇe bhaviṣyottarapurāṇāni
Vocativebhaviṣyottarapurāṇa bhaviṣyottarapurāṇe bhaviṣyottarapurāṇāni
Accusativebhaviṣyottarapurāṇam bhaviṣyottarapurāṇe bhaviṣyottarapurāṇāni
Instrumentalbhaviṣyottarapurāṇena bhaviṣyottarapurāṇābhyām bhaviṣyottarapurāṇaiḥ
Dativebhaviṣyottarapurāṇāya bhaviṣyottarapurāṇābhyām bhaviṣyottarapurāṇebhyaḥ
Ablativebhaviṣyottarapurāṇāt bhaviṣyottarapurāṇābhyām bhaviṣyottarapurāṇebhyaḥ
Genitivebhaviṣyottarapurāṇasya bhaviṣyottarapurāṇayoḥ bhaviṣyottarapurāṇānām
Locativebhaviṣyottarapurāṇe bhaviṣyottarapurāṇayoḥ bhaviṣyottarapurāṇeṣu

Compound bhaviṣyottarapurāṇa -

Adverb -bhaviṣyottarapurāṇam -bhaviṣyottarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria