Declension table of ?bhaviṣyottara

Deva

NeuterSingularDualPlural
Nominativebhaviṣyottaram bhaviṣyottare bhaviṣyottarāṇi
Vocativebhaviṣyottara bhaviṣyottare bhaviṣyottarāṇi
Accusativebhaviṣyottaram bhaviṣyottare bhaviṣyottarāṇi
Instrumentalbhaviṣyottareṇa bhaviṣyottarābhyām bhaviṣyottaraiḥ
Dativebhaviṣyottarāya bhaviṣyottarābhyām bhaviṣyottarebhyaḥ
Ablativebhaviṣyottarāt bhaviṣyottarābhyām bhaviṣyottarebhyaḥ
Genitivebhaviṣyottarasya bhaviṣyottarayoḥ bhaviṣyottarāṇām
Locativebhaviṣyottare bhaviṣyottarayoḥ bhaviṣyottareṣu

Compound bhaviṣyottara -

Adverb -bhaviṣyottaram -bhaviṣyottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria