Declension table of ?bhaviṣyatkālā

Deva

FeminineSingularDualPlural
Nominativebhaviṣyatkālā bhaviṣyatkāle bhaviṣyatkālāḥ
Vocativebhaviṣyatkāle bhaviṣyatkāle bhaviṣyatkālāḥ
Accusativebhaviṣyatkālām bhaviṣyatkāle bhaviṣyatkālāḥ
Instrumentalbhaviṣyatkālayā bhaviṣyatkālābhyām bhaviṣyatkālābhiḥ
Dativebhaviṣyatkālāyai bhaviṣyatkālābhyām bhaviṣyatkālābhyaḥ
Ablativebhaviṣyatkālāyāḥ bhaviṣyatkālābhyām bhaviṣyatkālābhyaḥ
Genitivebhaviṣyatkālāyāḥ bhaviṣyatkālayoḥ bhaviṣyatkālānām
Locativebhaviṣyatkālāyām bhaviṣyatkālayoḥ bhaviṣyatkālāsu

Adverb -bhaviṣyatkālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria